Declension table of ṣaṣṭika

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭikam ṣaṣṭike ṣaṣṭikāni
Vocativeṣaṣṭika ṣaṣṭike ṣaṣṭikāni
Accusativeṣaṣṭikam ṣaṣṭike ṣaṣṭikāni
Instrumentalṣaṣṭikena ṣaṣṭikābhyām ṣaṣṭikaiḥ
Dativeṣaṣṭikāya ṣaṣṭikābhyām ṣaṣṭikebhyaḥ
Ablativeṣaṣṭikāt ṣaṣṭikābhyām ṣaṣṭikebhyaḥ
Genitiveṣaṣṭikasya ṣaṣṭikayoḥ ṣaṣṭikānām
Locativeṣaṣṭike ṣaṣṭikayoḥ ṣaṣṭikeṣu

Compound ṣaṣṭika -

Adverb -ṣaṣṭikam -ṣaṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria