Declension table of ṣaṣṭika

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭikaḥ ṣaṣṭikau ṣaṣṭikāḥ
Vocativeṣaṣṭika ṣaṣṭikau ṣaṣṭikāḥ
Accusativeṣaṣṭikam ṣaṣṭikau ṣaṣṭikān
Instrumentalṣaṣṭikena ṣaṣṭikābhyām ṣaṣṭikaiḥ ṣaṣṭikebhiḥ
Dativeṣaṣṭikāya ṣaṣṭikābhyām ṣaṣṭikebhyaḥ
Ablativeṣaṣṭikāt ṣaṣṭikābhyām ṣaṣṭikebhyaḥ
Genitiveṣaṣṭikasya ṣaṣṭikayoḥ ṣaṣṭikānām
Locativeṣaṣṭike ṣaṣṭikayoḥ ṣaṣṭikeṣu

Compound ṣaṣṭika -

Adverb -ṣaṣṭikam -ṣaṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria