Declension table of ?ṣaṣṭija

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭijaḥ ṣaṣṭijau ṣaṣṭijāḥ
Vocativeṣaṣṭija ṣaṣṭijau ṣaṣṭijāḥ
Accusativeṣaṣṭijam ṣaṣṭijau ṣaṣṭijān
Instrumentalṣaṣṭijena ṣaṣṭijābhyām ṣaṣṭijaiḥ ṣaṣṭijebhiḥ
Dativeṣaṣṭijāya ṣaṣṭijābhyām ṣaṣṭijebhyaḥ
Ablativeṣaṣṭijāt ṣaṣṭijābhyām ṣaṣṭijebhyaḥ
Genitiveṣaṣṭijasya ṣaṣṭijayoḥ ṣaṣṭijānām
Locativeṣaṣṭije ṣaṣṭijayoḥ ṣaṣṭijeṣu

Compound ṣaṣṭija -

Adverb -ṣaṣṭijam -ṣaṣṭijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria