Declension table of ?ṣaṣṭīṣṭakā

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭīṣṭakā ṣaṣṭīṣṭake ṣaṣṭīṣṭakāḥ
Vocativeṣaṣṭīṣṭake ṣaṣṭīṣṭake ṣaṣṭīṣṭakāḥ
Accusativeṣaṣṭīṣṭakām ṣaṣṭīṣṭake ṣaṣṭīṣṭakāḥ
Instrumentalṣaṣṭīṣṭakayā ṣaṣṭīṣṭakābhyām ṣaṣṭīṣṭakābhiḥ
Dativeṣaṣṭīṣṭakāyai ṣaṣṭīṣṭakābhyām ṣaṣṭīṣṭakābhyaḥ
Ablativeṣaṣṭīṣṭakāyāḥ ṣaṣṭīṣṭakābhyām ṣaṣṭīṣṭakābhyaḥ
Genitiveṣaṣṭīṣṭakāyāḥ ṣaṣṭīṣṭakayoḥ ṣaṣṭīṣṭakānām
Locativeṣaṣṭīṣṭakāyām ṣaṣṭīṣṭakayoḥ ṣaṣṭīṣṭakāsu

Adverb -ṣaṣṭīṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria