Declension table of ?ṣaṣṭīṣṭaka

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭīṣṭakam ṣaṣṭīṣṭake ṣaṣṭīṣṭakāni
Vocativeṣaṣṭīṣṭaka ṣaṣṭīṣṭake ṣaṣṭīṣṭakāni
Accusativeṣaṣṭīṣṭakam ṣaṣṭīṣṭake ṣaṣṭīṣṭakāni
Instrumentalṣaṣṭīṣṭakena ṣaṣṭīṣṭakābhyām ṣaṣṭīṣṭakaiḥ
Dativeṣaṣṭīṣṭakāya ṣaṣṭīṣṭakābhyām ṣaṣṭīṣṭakebhyaḥ
Ablativeṣaṣṭīṣṭakāt ṣaṣṭīṣṭakābhyām ṣaṣṭīṣṭakebhyaḥ
Genitiveṣaṣṭīṣṭakasya ṣaṣṭīṣṭakayoḥ ṣaṣṭīṣṭakānām
Locativeṣaṣṭīṣṭake ṣaṣṭīṣṭakayoḥ ṣaṣṭīṣṭakeṣu

Compound ṣaṣṭīṣṭaka -

Adverb -ṣaṣṭīṣṭakam -ṣaṣṭīṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria