Declension table of ?ṣaṣṭihāyana

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭihāyanam ṣaṣṭihāyane ṣaṣṭihāyanāni
Vocativeṣaṣṭihāyana ṣaṣṭihāyane ṣaṣṭihāyanāni
Accusativeṣaṣṭihāyanam ṣaṣṭihāyane ṣaṣṭihāyanāni
Instrumentalṣaṣṭihāyanena ṣaṣṭihāyanābhyām ṣaṣṭihāyanaiḥ
Dativeṣaṣṭihāyanāya ṣaṣṭihāyanābhyām ṣaṣṭihāyanebhyaḥ
Ablativeṣaṣṭihāyanāt ṣaṣṭihāyanābhyām ṣaṣṭihāyanebhyaḥ
Genitiveṣaṣṭihāyanasya ṣaṣṭihāyanayoḥ ṣaṣṭihāyanānām
Locativeṣaṣṭihāyane ṣaṣṭihāyanayoḥ ṣaṣṭihāyaneṣu

Compound ṣaṣṭihāyana -

Adverb -ṣaṣṭihāyanam -ṣaṣṭihāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria