Declension table of ?ṣaṣṭidinā

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭidinā ṣaṣṭidine ṣaṣṭidināḥ
Vocativeṣaṣṭidine ṣaṣṭidine ṣaṣṭidināḥ
Accusativeṣaṣṭidinām ṣaṣṭidine ṣaṣṭidināḥ
Instrumentalṣaṣṭidinayā ṣaṣṭidinābhyām ṣaṣṭidinābhiḥ
Dativeṣaṣṭidināyai ṣaṣṭidinābhyām ṣaṣṭidinābhyaḥ
Ablativeṣaṣṭidināyāḥ ṣaṣṭidinābhyām ṣaṣṭidinābhyaḥ
Genitiveṣaṣṭidināyāḥ ṣaṣṭidinayoḥ ṣaṣṭidinānām
Locativeṣaṣṭidināyām ṣaṣṭidinayoḥ ṣaṣṭidināsu

Adverb -ṣaṣṭidinam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria