Declension table of ?ṣaṣṭidina

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭidinaḥ ṣaṣṭidinau ṣaṣṭidināḥ
Vocativeṣaṣṭidina ṣaṣṭidinau ṣaṣṭidināḥ
Accusativeṣaṣṭidinam ṣaṣṭidinau ṣaṣṭidinān
Instrumentalṣaṣṭidinena ṣaṣṭidinābhyām ṣaṣṭidinaiḥ ṣaṣṭidinebhiḥ
Dativeṣaṣṭidināya ṣaṣṭidinābhyām ṣaṣṭidinebhyaḥ
Ablativeṣaṣṭidināt ṣaṣṭidinābhyām ṣaṣṭidinebhyaḥ
Genitiveṣaṣṭidinasya ṣaṣṭidinayoḥ ṣaṣṭidinānām
Locativeṣaṣṭidine ṣaṣṭidinayoḥ ṣaṣṭidineṣu

Compound ṣaṣṭidina -

Adverb -ṣaṣṭidinam -ṣaṣṭidināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria