Declension table of ?ṣaṣṭidakṣiṇā

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭidakṣiṇā ṣaṣṭidakṣiṇe ṣaṣṭidakṣiṇāḥ
Vocativeṣaṣṭidakṣiṇe ṣaṣṭidakṣiṇe ṣaṣṭidakṣiṇāḥ
Accusativeṣaṣṭidakṣiṇām ṣaṣṭidakṣiṇe ṣaṣṭidakṣiṇāḥ
Instrumentalṣaṣṭidakṣiṇayā ṣaṣṭidakṣiṇābhyām ṣaṣṭidakṣiṇābhiḥ
Dativeṣaṣṭidakṣiṇāyai ṣaṣṭidakṣiṇābhyām ṣaṣṭidakṣiṇābhyaḥ
Ablativeṣaṣṭidakṣiṇāyāḥ ṣaṣṭidakṣiṇābhyām ṣaṣṭidakṣiṇābhyaḥ
Genitiveṣaṣṭidakṣiṇāyāḥ ṣaṣṭidakṣiṇayoḥ ṣaṣṭidakṣiṇānām
Locativeṣaṣṭidakṣiṇāyām ṣaṣṭidakṣiṇayoḥ ṣaṣṭidakṣiṇāsu

Adverb -ṣaṣṭidakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria