Declension table of ?ṣaṣṭidakṣiṇa

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭidakṣiṇam ṣaṣṭidakṣiṇe ṣaṣṭidakṣiṇāni
Vocativeṣaṣṭidakṣiṇa ṣaṣṭidakṣiṇe ṣaṣṭidakṣiṇāni
Accusativeṣaṣṭidakṣiṇam ṣaṣṭidakṣiṇe ṣaṣṭidakṣiṇāni
Instrumentalṣaṣṭidakṣiṇena ṣaṣṭidakṣiṇābhyām ṣaṣṭidakṣiṇaiḥ
Dativeṣaṣṭidakṣiṇāya ṣaṣṭidakṣiṇābhyām ṣaṣṭidakṣiṇebhyaḥ
Ablativeṣaṣṭidakṣiṇāt ṣaṣṭidakṣiṇābhyām ṣaṣṭidakṣiṇebhyaḥ
Genitiveṣaṣṭidakṣiṇasya ṣaṣṭidakṣiṇayoḥ ṣaṣṭidakṣiṇānām
Locativeṣaṣṭidakṣiṇe ṣaṣṭidakṣiṇayoḥ ṣaṣṭidakṣiṇeṣu

Compound ṣaṣṭidakṣiṇa -

Adverb -ṣaṣṭidakṣiṇam -ṣaṣṭidakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria