Declension table of ?ṣaṣṭhyarthadarpaṇa

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭhyarthadarpaṇaḥ ṣaṣṭhyarthadarpaṇau ṣaṣṭhyarthadarpaṇāḥ
Vocativeṣaṣṭhyarthadarpaṇa ṣaṣṭhyarthadarpaṇau ṣaṣṭhyarthadarpaṇāḥ
Accusativeṣaṣṭhyarthadarpaṇam ṣaṣṭhyarthadarpaṇau ṣaṣṭhyarthadarpaṇān
Instrumentalṣaṣṭhyarthadarpaṇena ṣaṣṭhyarthadarpaṇābhyām ṣaṣṭhyarthadarpaṇaiḥ ṣaṣṭhyarthadarpaṇebhiḥ
Dativeṣaṣṭhyarthadarpaṇāya ṣaṣṭhyarthadarpaṇābhyām ṣaṣṭhyarthadarpaṇebhyaḥ
Ablativeṣaṣṭhyarthadarpaṇāt ṣaṣṭhyarthadarpaṇābhyām ṣaṣṭhyarthadarpaṇebhyaḥ
Genitiveṣaṣṭhyarthadarpaṇasya ṣaṣṭhyarthadarpaṇayoḥ ṣaṣṭhyarthadarpaṇānām
Locativeṣaṣṭhyarthadarpaṇe ṣaṣṭhyarthadarpaṇayoḥ ṣaṣṭhyarthadarpaṇeṣu

Compound ṣaṣṭhyarthadarpaṇa -

Adverb -ṣaṣṭhyarthadarpaṇam -ṣaṣṭhyarthadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria