Declension table of ?ṣaṣṭhyādikalpabodhana

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭhyādikalpabodhanam ṣaṣṭhyādikalpabodhane ṣaṣṭhyādikalpabodhanāni
Vocativeṣaṣṭhyādikalpabodhana ṣaṣṭhyādikalpabodhane ṣaṣṭhyādikalpabodhanāni
Accusativeṣaṣṭhyādikalpabodhanam ṣaṣṭhyādikalpabodhane ṣaṣṭhyādikalpabodhanāni
Instrumentalṣaṣṭhyādikalpabodhanena ṣaṣṭhyādikalpabodhanābhyām ṣaṣṭhyādikalpabodhanaiḥ
Dativeṣaṣṭhyādikalpabodhanāya ṣaṣṭhyādikalpabodhanābhyām ṣaṣṭhyādikalpabodhanebhyaḥ
Ablativeṣaṣṭhyādikalpabodhanāt ṣaṣṭhyādikalpabodhanābhyām ṣaṣṭhyādikalpabodhanebhyaḥ
Genitiveṣaṣṭhyādikalpabodhanasya ṣaṣṭhyādikalpabodhanayoḥ ṣaṣṭhyādikalpabodhanānām
Locativeṣaṣṭhyādikalpabodhane ṣaṣṭhyādikalpabodhanayoḥ ṣaṣṭhyādikalpabodhaneṣu

Compound ṣaṣṭhyādikalpabodhana -

Adverb -ṣaṣṭhyādikalpabodhanam -ṣaṣṭhyādikalpabodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria