Declension table of ?ṣaṣṭhinī

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭhinī ṣaṣṭhinyau ṣaṣṭhinyaḥ
Vocativeṣaṣṭhini ṣaṣṭhinyau ṣaṣṭhinyaḥ
Accusativeṣaṣṭhinīm ṣaṣṭhinyau ṣaṣṭhinīḥ
Instrumentalṣaṣṭhinyā ṣaṣṭhinībhyām ṣaṣṭhinībhiḥ
Dativeṣaṣṭhinyai ṣaṣṭhinībhyām ṣaṣṭhinībhyaḥ
Ablativeṣaṣṭhinyāḥ ṣaṣṭhinībhyām ṣaṣṭhinībhyaḥ
Genitiveṣaṣṭhinyāḥ ṣaṣṭhinyoḥ ṣaṣṭhinīnām
Locativeṣaṣṭhinyām ṣaṣṭhinyoḥ ṣaṣṭhinīṣu

Compound ṣaṣṭhini - ṣaṣṭhinī -

Adverb -ṣaṣṭhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria