Declension table of ?ṣaṣṭhin

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭhī ṣaṣṭhinau ṣaṣṭhinaḥ
Vocativeṣaṣṭhin ṣaṣṭhinau ṣaṣṭhinaḥ
Accusativeṣaṣṭhinam ṣaṣṭhinau ṣaṣṭhinaḥ
Instrumentalṣaṣṭhinā ṣaṣṭhibhyām ṣaṣṭhibhiḥ
Dativeṣaṣṭhine ṣaṣṭhibhyām ṣaṣṭhibhyaḥ
Ablativeṣaṣṭhinaḥ ṣaṣṭhibhyām ṣaṣṭhibhyaḥ
Genitiveṣaṣṭhinaḥ ṣaṣṭhinoḥ ṣaṣṭhinām
Locativeṣaṣṭhini ṣaṣṭhinoḥ ṣaṣṭhiṣu

Compound ṣaṣṭhi -

Adverb -ṣaṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria