Declension table of ?ṣaṣṭhīvratodyāpanavidhi

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭhīvratodyāpanavidhiḥ ṣaṣṭhīvratodyāpanavidhī ṣaṣṭhīvratodyāpanavidhayaḥ
Vocativeṣaṣṭhīvratodyāpanavidhe ṣaṣṭhīvratodyāpanavidhī ṣaṣṭhīvratodyāpanavidhayaḥ
Accusativeṣaṣṭhīvratodyāpanavidhim ṣaṣṭhīvratodyāpanavidhī ṣaṣṭhīvratodyāpanavidhīn
Instrumentalṣaṣṭhīvratodyāpanavidhinā ṣaṣṭhīvratodyāpanavidhibhyām ṣaṣṭhīvratodyāpanavidhibhiḥ
Dativeṣaṣṭhīvratodyāpanavidhaye ṣaṣṭhīvratodyāpanavidhibhyām ṣaṣṭhīvratodyāpanavidhibhyaḥ
Ablativeṣaṣṭhīvratodyāpanavidheḥ ṣaṣṭhīvratodyāpanavidhibhyām ṣaṣṭhīvratodyāpanavidhibhyaḥ
Genitiveṣaṣṭhīvratodyāpanavidheḥ ṣaṣṭhīvratodyāpanavidhyoḥ ṣaṣṭhīvratodyāpanavidhīnām
Locativeṣaṣṭhīvratodyāpanavidhau ṣaṣṭhīvratodyāpanavidhyoḥ ṣaṣṭhīvratodyāpanavidhiṣu

Compound ṣaṣṭhīvratodyāpanavidhi -

Adverb -ṣaṣṭhīvratodyāpanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria