Declension table of ṣaṣṭhītatpuruṣa

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭhītatpuruṣaḥ ṣaṣṭhītatpuruṣau ṣaṣṭhītatpuruṣāḥ
Vocativeṣaṣṭhītatpuruṣa ṣaṣṭhītatpuruṣau ṣaṣṭhītatpuruṣāḥ
Accusativeṣaṣṭhītatpuruṣam ṣaṣṭhītatpuruṣau ṣaṣṭhītatpuruṣān
Instrumentalṣaṣṭhītatpuruṣeṇa ṣaṣṭhītatpuruṣābhyām ṣaṣṭhītatpuruṣaiḥ ṣaṣṭhītatpuruṣebhiḥ
Dativeṣaṣṭhītatpuruṣāya ṣaṣṭhītatpuruṣābhyām ṣaṣṭhītatpuruṣebhyaḥ
Ablativeṣaṣṭhītatpuruṣāt ṣaṣṭhītatpuruṣābhyām ṣaṣṭhītatpuruṣebhyaḥ
Genitiveṣaṣṭhītatpuruṣasya ṣaṣṭhītatpuruṣayoḥ ṣaṣṭhītatpuruṣāṇām
Locativeṣaṣṭhītatpuruṣe ṣaṣṭhītatpuruṣayoḥ ṣaṣṭhītatpuruṣeṣu

Compound ṣaṣṭhītatpuruṣa -

Adverb -ṣaṣṭhītatpuruṣam -ṣaṣṭhītatpuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria