Declension table of ?ṣaṣṭhīsamāsa

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭhīsamāsaḥ ṣaṣṭhīsamāsau ṣaṣṭhīsamāsāḥ
Vocativeṣaṣṭhīsamāsa ṣaṣṭhīsamāsau ṣaṣṭhīsamāsāḥ
Accusativeṣaṣṭhīsamāsam ṣaṣṭhīsamāsau ṣaṣṭhīsamāsān
Instrumentalṣaṣṭhīsamāsena ṣaṣṭhīsamāsābhyām ṣaṣṭhīsamāsaiḥ ṣaṣṭhīsamāsebhiḥ
Dativeṣaṣṭhīsamāsāya ṣaṣṭhīsamāsābhyām ṣaṣṭhīsamāsebhyaḥ
Ablativeṣaṣṭhīsamāsāt ṣaṣṭhīsamāsābhyām ṣaṣṭhīsamāsebhyaḥ
Genitiveṣaṣṭhīsamāsasya ṣaṣṭhīsamāsayoḥ ṣaṣṭhīsamāsānām
Locativeṣaṣṭhīsamāse ṣaṣṭhīsamāsayoḥ ṣaṣṭhīsamāseṣu

Compound ṣaṣṭhīsamāsa -

Adverb -ṣaṣṭhīsamāsam -ṣaṣṭhīsamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria