Declension table of ?ṣaṣṭhīsamāsaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaṣṭhīsamāsaḥ | ṣaṣṭhīsamāsau | ṣaṣṭhīsamāsāḥ |
Vocative | ṣaṣṭhīsamāsa | ṣaṣṭhīsamāsau | ṣaṣṭhīsamāsāḥ |
Accusative | ṣaṣṭhīsamāsam | ṣaṣṭhīsamāsau | ṣaṣṭhīsamāsān |
Instrumental | ṣaṣṭhīsamāsena | ṣaṣṭhīsamāsābhyām | ṣaṣṭhīsamāsaiḥ |
Dative | ṣaṣṭhīsamāsāya | ṣaṣṭhīsamāsābhyām | ṣaṣṭhīsamāsebhyaḥ |
Ablative | ṣaṣṭhīsamāsāt | ṣaṣṭhīsamāsābhyām | ṣaṣṭhīsamāsebhyaḥ |
Genitive | ṣaṣṭhīsamāsasya | ṣaṣṭhīsamāsayoḥ | ṣaṣṭhīsamāsānām |
Locative | ṣaṣṭhīsamāse | ṣaṣṭhīsamāsayoḥ | ṣaṣṭhīsamāseṣu |