Declension table of ?ṣaṣṭhīpūjana

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭhīpūjanam ṣaṣṭhīpūjane ṣaṣṭhīpūjanāni
Vocativeṣaṣṭhīpūjana ṣaṣṭhīpūjane ṣaṣṭhīpūjanāni
Accusativeṣaṣṭhīpūjanam ṣaṣṭhīpūjane ṣaṣṭhīpūjanāni
Instrumentalṣaṣṭhīpūjanena ṣaṣṭhīpūjanābhyām ṣaṣṭhīpūjanaiḥ
Dativeṣaṣṭhīpūjanāya ṣaṣṭhīpūjanābhyām ṣaṣṭhīpūjanebhyaḥ
Ablativeṣaṣṭhīpūjanāt ṣaṣṭhīpūjanābhyām ṣaṣṭhīpūjanebhyaḥ
Genitiveṣaṣṭhīpūjanasya ṣaṣṭhīpūjanayoḥ ṣaṣṭhīpūjanānām
Locativeṣaṣṭhīpūjane ṣaṣṭhīpūjanayoḥ ṣaṣṭhīpūjaneṣu

Compound ṣaṣṭhīpūjana -

Adverb -ṣaṣṭhīpūjanam -ṣaṣṭhīpūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria