Declension table of ?ṣaṣṭhīpūjāvidhi

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭhīpūjāvidhiḥ ṣaṣṭhīpūjāvidhī ṣaṣṭhīpūjāvidhayaḥ
Vocativeṣaṣṭhīpūjāvidhe ṣaṣṭhīpūjāvidhī ṣaṣṭhīpūjāvidhayaḥ
Accusativeṣaṣṭhīpūjāvidhim ṣaṣṭhīpūjāvidhī ṣaṣṭhīpūjāvidhīn
Instrumentalṣaṣṭhīpūjāvidhinā ṣaṣṭhīpūjāvidhibhyām ṣaṣṭhīpūjāvidhibhiḥ
Dativeṣaṣṭhīpūjāvidhaye ṣaṣṭhīpūjāvidhibhyām ṣaṣṭhīpūjāvidhibhyaḥ
Ablativeṣaṣṭhīpūjāvidheḥ ṣaṣṭhīpūjāvidhibhyām ṣaṣṭhīpūjāvidhibhyaḥ
Genitiveṣaṣṭhīpūjāvidheḥ ṣaṣṭhīpūjāvidhyoḥ ṣaṣṭhīpūjāvidhīnām
Locativeṣaṣṭhīpūjāvidhau ṣaṣṭhīpūjāvidhyoḥ ṣaṣṭhīpūjāvidhiṣu

Compound ṣaṣṭhīpūjāvidhi -

Adverb -ṣaṣṭhīpūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria