Declension table of ?ṣaṣṭhīpūjā

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭhīpūjā ṣaṣṭhīpūje ṣaṣṭhīpūjāḥ
Vocativeṣaṣṭhīpūje ṣaṣṭhīpūje ṣaṣṭhīpūjāḥ
Accusativeṣaṣṭhīpūjām ṣaṣṭhīpūje ṣaṣṭhīpūjāḥ
Instrumentalṣaṣṭhīpūjayā ṣaṣṭhīpūjābhyām ṣaṣṭhīpūjābhiḥ
Dativeṣaṣṭhīpūjāyai ṣaṣṭhīpūjābhyām ṣaṣṭhīpūjābhyaḥ
Ablativeṣaṣṭhīpūjāyāḥ ṣaṣṭhīpūjābhyām ṣaṣṭhīpūjābhyaḥ
Genitiveṣaṣṭhīpūjāyāḥ ṣaṣṭhīpūjayoḥ ṣaṣṭhīpūjānām
Locativeṣaṣṭhīpūjāyām ṣaṣṭhīpūjayoḥ ṣaṣṭhīpūjāsu

Adverb -ṣaṣṭhīpūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria