Declension table of ?ṣaṣṭhīpriya

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭhīpriyaḥ ṣaṣṭhīpriyau ṣaṣṭhīpriyāḥ
Vocativeṣaṣṭhīpriya ṣaṣṭhīpriyau ṣaṣṭhīpriyāḥ
Accusativeṣaṣṭhīpriyam ṣaṣṭhīpriyau ṣaṣṭhīpriyān
Instrumentalṣaṣṭhīpriyeṇa ṣaṣṭhīpriyābhyām ṣaṣṭhīpriyaiḥ ṣaṣṭhīpriyebhiḥ
Dativeṣaṣṭhīpriyāya ṣaṣṭhīpriyābhyām ṣaṣṭhīpriyebhyaḥ
Ablativeṣaṣṭhīpriyāt ṣaṣṭhīpriyābhyām ṣaṣṭhīpriyebhyaḥ
Genitiveṣaṣṭhīpriyasya ṣaṣṭhīpriyayoḥ ṣaṣṭhīpriyāṇām
Locativeṣaṣṭhīpriye ṣaṣṭhīpriyayoḥ ṣaṣṭhīpriyeṣu

Compound ṣaṣṭhīpriya -

Adverb -ṣaṣṭhīpriyam -ṣaṣṭhīpriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria