Declension table of ?ṣaṣṭhījāyā

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭhījāyā ṣaṣṭhījāye ṣaṣṭhījāyāḥ
Vocativeṣaṣṭhījāye ṣaṣṭhījāye ṣaṣṭhījāyāḥ
Accusativeṣaṣṭhījāyām ṣaṣṭhījāye ṣaṣṭhījāyāḥ
Instrumentalṣaṣṭhījāyayā ṣaṣṭhījāyābhyām ṣaṣṭhījāyābhiḥ
Dativeṣaṣṭhījāyāyai ṣaṣṭhījāyābhyām ṣaṣṭhījāyābhyaḥ
Ablativeṣaṣṭhījāyāyāḥ ṣaṣṭhījāyābhyām ṣaṣṭhījāyābhyaḥ
Genitiveṣaṣṭhījāyāyāḥ ṣaṣṭhījāyayoḥ ṣaṣṭhījāyānām
Locativeṣaṣṭhījāyāyām ṣaṣṭhījāyayoḥ ṣaṣṭhījāyāsu

Adverb -ṣaṣṭhījāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria