Declension table of ?ṣaṣṭhījāya

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭhījāyam ṣaṣṭhījāye ṣaṣṭhījāyāni
Vocativeṣaṣṭhījāya ṣaṣṭhījāye ṣaṣṭhījāyāni
Accusativeṣaṣṭhījāyam ṣaṣṭhījāye ṣaṣṭhījāyāni
Instrumentalṣaṣṭhījāyena ṣaṣṭhījāyābhyām ṣaṣṭhījāyaiḥ
Dativeṣaṣṭhījāyāya ṣaṣṭhījāyābhyām ṣaṣṭhījāyebhyaḥ
Ablativeṣaṣṭhījāyāt ṣaṣṭhījāyābhyām ṣaṣṭhījāyebhyaḥ
Genitiveṣaṣṭhījāyasya ṣaṣṭhījāyayoḥ ṣaṣṭhījāyānām
Locativeṣaṣṭhījāye ṣaṣṭhījāyayoḥ ṣaṣṭhījāyeṣu

Compound ṣaṣṭhījāya -

Adverb -ṣaṣṭhījāyam -ṣaṣṭhījāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria