Declension table of ?ṣaṣṭhījāgaraka

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭhījāgarakaḥ ṣaṣṭhījāgarakau ṣaṣṭhījāgarakāḥ
Vocativeṣaṣṭhījāgaraka ṣaṣṭhījāgarakau ṣaṣṭhījāgarakāḥ
Accusativeṣaṣṭhījāgarakam ṣaṣṭhījāgarakau ṣaṣṭhījāgarakān
Instrumentalṣaṣṭhījāgarakeṇa ṣaṣṭhījāgarakābhyām ṣaṣṭhījāgarakaiḥ ṣaṣṭhījāgarakebhiḥ
Dativeṣaṣṭhījāgarakāya ṣaṣṭhījāgarakābhyām ṣaṣṭhījāgarakebhyaḥ
Ablativeṣaṣṭhījāgarakāt ṣaṣṭhījāgarakābhyām ṣaṣṭhījāgarakebhyaḥ
Genitiveṣaṣṭhījāgarakasya ṣaṣṭhījāgarakayoḥ ṣaṣṭhījāgarakāṇām
Locativeṣaṣṭhījāgarake ṣaṣṭhījāgarakayoḥ ṣaṣṭhījāgarakeṣu

Compound ṣaṣṭhījāgaraka -

Adverb -ṣaṣṭhījāgarakam -ṣaṣṭhījāgarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria