Declension table of ?ṣaṣṭhījāgaraṇamaha

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭhījāgaraṇamahaḥ ṣaṣṭhījāgaraṇamahau ṣaṣṭhījāgaraṇamahāḥ
Vocativeṣaṣṭhījāgaraṇamaha ṣaṣṭhījāgaraṇamahau ṣaṣṭhījāgaraṇamahāḥ
Accusativeṣaṣṭhījāgaraṇamaham ṣaṣṭhījāgaraṇamahau ṣaṣṭhījāgaraṇamahān
Instrumentalṣaṣṭhījāgaraṇamahena ṣaṣṭhījāgaraṇamahābhyām ṣaṣṭhījāgaraṇamahaiḥ ṣaṣṭhījāgaraṇamahebhiḥ
Dativeṣaṣṭhījāgaraṇamahāya ṣaṣṭhījāgaraṇamahābhyām ṣaṣṭhījāgaraṇamahebhyaḥ
Ablativeṣaṣṭhījāgaraṇamahāt ṣaṣṭhījāgaraṇamahābhyām ṣaṣṭhījāgaraṇamahebhyaḥ
Genitiveṣaṣṭhījāgaraṇamahasya ṣaṣṭhījāgaraṇamahayoḥ ṣaṣṭhījāgaraṇamahānām
Locativeṣaṣṭhījāgaraṇamahe ṣaṣṭhījāgaraṇamahayoḥ ṣaṣṭhījāgaraṇamaheṣu

Compound ṣaṣṭhījāgaraṇamaha -

Adverb -ṣaṣṭhījāgaraṇamaham -ṣaṣṭhījāgaraṇamahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria