Declension table of ?ṣaṣṭhījāgara

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭhījāgaraḥ ṣaṣṭhījāgarau ṣaṣṭhījāgarāḥ
Vocativeṣaṣṭhījāgara ṣaṣṭhījāgarau ṣaṣṭhījāgarāḥ
Accusativeṣaṣṭhījāgaram ṣaṣṭhījāgarau ṣaṣṭhījāgarān
Instrumentalṣaṣṭhījāgareṇa ṣaṣṭhījāgarābhyām ṣaṣṭhījāgaraiḥ ṣaṣṭhījāgarebhiḥ
Dativeṣaṣṭhījāgarāya ṣaṣṭhījāgarābhyām ṣaṣṭhījāgarebhyaḥ
Ablativeṣaṣṭhījāgarāt ṣaṣṭhījāgarābhyām ṣaṣṭhījāgarebhyaḥ
Genitiveṣaṣṭhījāgarasya ṣaṣṭhījāgarayoḥ ṣaṣṭhījāgarāṇām
Locativeṣaṣṭhījāgare ṣaṣṭhījāgarayoḥ ṣaṣṭhījāgareṣu

Compound ṣaṣṭhījāgara -

Adverb -ṣaṣṭhījāgaram -ṣaṣṭhījāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria