Declension table of ?ṣaṣṭhīdarpaṇa

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭhīdarpaṇaḥ ṣaṣṭhīdarpaṇau ṣaṣṭhīdarpaṇāḥ
Vocativeṣaṣṭhīdarpaṇa ṣaṣṭhīdarpaṇau ṣaṣṭhīdarpaṇāḥ
Accusativeṣaṣṭhīdarpaṇam ṣaṣṭhīdarpaṇau ṣaṣṭhīdarpaṇān
Instrumentalṣaṣṭhīdarpaṇena ṣaṣṭhīdarpaṇābhyām ṣaṣṭhīdarpaṇaiḥ ṣaṣṭhīdarpaṇebhiḥ
Dativeṣaṣṭhīdarpaṇāya ṣaṣṭhīdarpaṇābhyām ṣaṣṭhīdarpaṇebhyaḥ
Ablativeṣaṣṭhīdarpaṇāt ṣaṣṭhīdarpaṇābhyām ṣaṣṭhīdarpaṇebhyaḥ
Genitiveṣaṣṭhīdarpaṇasya ṣaṣṭhīdarpaṇayoḥ ṣaṣṭhīdarpaṇānām
Locativeṣaṣṭhīdarpaṇe ṣaṣṭhīdarpaṇayoḥ ṣaṣṭhīdarpaṇeṣu

Compound ṣaṣṭhīdarpaṇa -

Adverb -ṣaṣṭhīdarpaṇam -ṣaṣṭhīdarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria