Declension table of ?ṣaṣṭhavatī

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭhavatī ṣaṣṭhavatyau ṣaṣṭhavatyaḥ
Vocativeṣaṣṭhavati ṣaṣṭhavatyau ṣaṣṭhavatyaḥ
Accusativeṣaṣṭhavatīm ṣaṣṭhavatyau ṣaṣṭhavatīḥ
Instrumentalṣaṣṭhavatyā ṣaṣṭhavatībhyām ṣaṣṭhavatībhiḥ
Dativeṣaṣṭhavatyai ṣaṣṭhavatībhyām ṣaṣṭhavatībhyaḥ
Ablativeṣaṣṭhavatyāḥ ṣaṣṭhavatībhyām ṣaṣṭhavatībhyaḥ
Genitiveṣaṣṭhavatyāḥ ṣaṣṭhavatyoḥ ṣaṣṭhavatīnām
Locativeṣaṣṭhavatyām ṣaṣṭhavatyoḥ ṣaṣṭhavatīṣu

Compound ṣaṣṭhavati - ṣaṣṭhavatī -

Adverb -ṣaṣṭhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria