Declension table of ?ṣaṣṭhamī

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭhamī ṣaṣṭhamyau ṣaṣṭhamyaḥ
Vocativeṣaṣṭhami ṣaṣṭhamyau ṣaṣṭhamyaḥ
Accusativeṣaṣṭhamīm ṣaṣṭhamyau ṣaṣṭhamīḥ
Instrumentalṣaṣṭhamyā ṣaṣṭhamībhyām ṣaṣṭhamībhiḥ
Dativeṣaṣṭhamyai ṣaṣṭhamībhyām ṣaṣṭhamībhyaḥ
Ablativeṣaṣṭhamyāḥ ṣaṣṭhamībhyām ṣaṣṭhamībhyaḥ
Genitiveṣaṣṭhamyāḥ ṣaṣṭhamyoḥ ṣaṣṭhamīnām
Locativeṣaṣṭhamyām ṣaṣṭhamyoḥ ṣaṣṭhamīṣu

Compound ṣaṣṭhami - ṣaṣṭhamī -

Adverb -ṣaṣṭhami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria