Declension table of ?ṣaṣṭhamā

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭhamā ṣaṣṭhame ṣaṣṭhamāḥ
Vocativeṣaṣṭhame ṣaṣṭhame ṣaṣṭhamāḥ
Accusativeṣaṣṭhamām ṣaṣṭhame ṣaṣṭhamāḥ
Instrumentalṣaṣṭhamayā ṣaṣṭhamābhyām ṣaṣṭhamābhiḥ
Dativeṣaṣṭhamāyai ṣaṣṭhamābhyām ṣaṣṭhamābhyaḥ
Ablativeṣaṣṭhamāyāḥ ṣaṣṭhamābhyām ṣaṣṭhamābhyaḥ
Genitiveṣaṣṭhamāyāḥ ṣaṣṭhamayoḥ ṣaṣṭhamānām
Locativeṣaṣṭhamāyām ṣaṣṭhamayoḥ ṣaṣṭhamāsu

Adverb -ṣaṣṭhamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria