Declension table of ?ṣaṣṭhama

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭhamam ṣaṣṭhame ṣaṣṭhamāni
Vocativeṣaṣṭhama ṣaṣṭhame ṣaṣṭhamāni
Accusativeṣaṣṭhamam ṣaṣṭhame ṣaṣṭhamāni
Instrumentalṣaṣṭhamena ṣaṣṭhamābhyām ṣaṣṭhamaiḥ
Dativeṣaṣṭhamāya ṣaṣṭhamābhyām ṣaṣṭhamebhyaḥ
Ablativeṣaṣṭhamāt ṣaṣṭhamābhyām ṣaṣṭhamebhyaḥ
Genitiveṣaṣṭhamasya ṣaṣṭhamayoḥ ṣaṣṭhamānām
Locativeṣaṣṭhame ṣaṣṭhamayoḥ ṣaṣṭhameṣu

Compound ṣaṣṭhama -

Adverb -ṣaṣṭhamam -ṣaṣṭhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria