Declension table of ?ṣaṣṭhakāla

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭhakālaḥ ṣaṣṭhakālau ṣaṣṭhakālāḥ
Vocativeṣaṣṭhakāla ṣaṣṭhakālau ṣaṣṭhakālāḥ
Accusativeṣaṣṭhakālam ṣaṣṭhakālau ṣaṣṭhakālān
Instrumentalṣaṣṭhakālena ṣaṣṭhakālābhyām ṣaṣṭhakālaiḥ ṣaṣṭhakālebhiḥ
Dativeṣaṣṭhakālāya ṣaṣṭhakālābhyām ṣaṣṭhakālebhyaḥ
Ablativeṣaṣṭhakālāt ṣaṣṭhakālābhyām ṣaṣṭhakālebhyaḥ
Genitiveṣaṣṭhakālasya ṣaṣṭhakālayoḥ ṣaṣṭhakālānām
Locativeṣaṣṭhakāle ṣaṣṭhakālayoḥ ṣaṣṭhakāleṣu

Compound ṣaṣṭhakāla -

Adverb -ṣaṣṭhakālam -ṣaṣṭhakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria