Declension table of ?ṣaṣṭhaka

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭhakaḥ ṣaṣṭhakau ṣaṣṭhakāḥ
Vocativeṣaṣṭhaka ṣaṣṭhakau ṣaṣṭhakāḥ
Accusativeṣaṣṭhakam ṣaṣṭhakau ṣaṣṭhakān
Instrumentalṣaṣṭhakena ṣaṣṭhakābhyām ṣaṣṭhakaiḥ
Dativeṣaṣṭhakāya ṣaṣṭhakābhyām ṣaṣṭhakebhyaḥ
Ablativeṣaṣṭhakāt ṣaṣṭhakābhyām ṣaṣṭhakebhyaḥ
Genitiveṣaṣṭhakasya ṣaṣṭhakayoḥ ṣaṣṭhakānām
Locativeṣaṣṭhake ṣaṣṭhakayoḥ ṣaṣṭhakeṣu

Compound ṣaṣṭhaka -

Adverb -ṣaṣṭhakam -ṣaṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria