Declension table of ?ṣaṣṭhacandra

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭhacandraḥ ṣaṣṭhacandrau ṣaṣṭhacandrāḥ
Vocativeṣaṣṭhacandra ṣaṣṭhacandrau ṣaṣṭhacandrāḥ
Accusativeṣaṣṭhacandram ṣaṣṭhacandrau ṣaṣṭhacandrān
Instrumentalṣaṣṭhacandreṇa ṣaṣṭhacandrābhyām ṣaṣṭhacandraiḥ ṣaṣṭhacandrebhiḥ
Dativeṣaṣṭhacandrāya ṣaṣṭhacandrābhyām ṣaṣṭhacandrebhyaḥ
Ablativeṣaṣṭhacandrāt ṣaṣṭhacandrābhyām ṣaṣṭhacandrebhyaḥ
Genitiveṣaṣṭhacandrasya ṣaṣṭhacandrayoḥ ṣaṣṭhacandrāṇām
Locativeṣaṣṭhacandre ṣaṣṭhacandrayoḥ ṣaṣṭhacandreṣu

Compound ṣaṣṭhacandra -

Adverb -ṣaṣṭhacandram -ṣaṣṭhacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria