Declension table of ?ṣaṣṭhabhaktā

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭhabhaktā ṣaṣṭhabhakte ṣaṣṭhabhaktāḥ
Vocativeṣaṣṭhabhakte ṣaṣṭhabhakte ṣaṣṭhabhaktāḥ
Accusativeṣaṣṭhabhaktām ṣaṣṭhabhakte ṣaṣṭhabhaktāḥ
Instrumentalṣaṣṭhabhaktayā ṣaṣṭhabhaktābhyām ṣaṣṭhabhaktābhiḥ
Dativeṣaṣṭhabhaktāyai ṣaṣṭhabhaktābhyām ṣaṣṭhabhaktābhyaḥ
Ablativeṣaṣṭhabhaktāyāḥ ṣaṣṭhabhaktābhyām ṣaṣṭhabhaktābhyaḥ
Genitiveṣaṣṭhabhaktāyāḥ ṣaṣṭhabhaktayoḥ ṣaṣṭhabhaktānām
Locativeṣaṣṭhabhaktāyām ṣaṣṭhabhaktayoḥ ṣaṣṭhabhaktāsu

Adverb -ṣaṣṭhabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria