Declension table of ?ṣaṣṭhabhaktāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaṣṭhabhaktā | ṣaṣṭhabhakte | ṣaṣṭhabhaktāḥ |
Vocative | ṣaṣṭhabhakte | ṣaṣṭhabhakte | ṣaṣṭhabhaktāḥ |
Accusative | ṣaṣṭhabhaktām | ṣaṣṭhabhakte | ṣaṣṭhabhaktāḥ |
Instrumental | ṣaṣṭhabhaktayā | ṣaṣṭhabhaktābhyām | ṣaṣṭhabhaktābhiḥ |
Dative | ṣaṣṭhabhaktāyai | ṣaṣṭhabhaktābhyām | ṣaṣṭhabhaktābhyaḥ |
Ablative | ṣaṣṭhabhaktāyāḥ | ṣaṣṭhabhaktābhyām | ṣaṣṭhabhaktābhyaḥ |
Genitive | ṣaṣṭhabhaktāyāḥ | ṣaṣṭhabhaktayoḥ | ṣaṣṭhabhaktānām |
Locative | ṣaṣṭhabhaktāyām | ṣaṣṭhabhaktayoḥ | ṣaṣṭhabhaktāsu |