Declension table of ?ṣaṣṭhabhakta

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭhabhaktam ṣaṣṭhabhakte ṣaṣṭhabhaktāni
Vocativeṣaṣṭhabhakta ṣaṣṭhabhakte ṣaṣṭhabhaktāni
Accusativeṣaṣṭhabhaktam ṣaṣṭhabhakte ṣaṣṭhabhaktāni
Instrumentalṣaṣṭhabhaktena ṣaṣṭhabhaktābhyām ṣaṣṭhabhaktaiḥ
Dativeṣaṣṭhabhaktāya ṣaṣṭhabhaktābhyām ṣaṣṭhabhaktebhyaḥ
Ablativeṣaṣṭhabhaktāt ṣaṣṭhabhaktābhyām ṣaṣṭhabhaktebhyaḥ
Genitiveṣaṣṭhabhaktasya ṣaṣṭhabhaktayoḥ ṣaṣṭhabhaktānām
Locativeṣaṣṭhabhakte ṣaṣṭhabhaktayoḥ ṣaṣṭhabhakteṣu

Compound ṣaṣṭhabhakta -

Adverb -ṣaṣṭhabhaktam -ṣaṣṭhabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria