Declension table of ?ṣaṣṭhānnakālikā

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭhānnakālikā ṣaṣṭhānnakālike ṣaṣṭhānnakālikāḥ
Vocativeṣaṣṭhānnakālike ṣaṣṭhānnakālike ṣaṣṭhānnakālikāḥ
Accusativeṣaṣṭhānnakālikām ṣaṣṭhānnakālike ṣaṣṭhānnakālikāḥ
Instrumentalṣaṣṭhānnakālikayā ṣaṣṭhānnakālikābhyām ṣaṣṭhānnakālikābhiḥ
Dativeṣaṣṭhānnakālikāyai ṣaṣṭhānnakālikābhyām ṣaṣṭhānnakālikābhyaḥ
Ablativeṣaṣṭhānnakālikāyāḥ ṣaṣṭhānnakālikābhyām ṣaṣṭhānnakālikābhyaḥ
Genitiveṣaṣṭhānnakālikāyāḥ ṣaṣṭhānnakālikayoḥ ṣaṣṭhānnakālikānām
Locativeṣaṣṭhānnakālikāyām ṣaṣṭhānnakālikayoḥ ṣaṣṭhānnakālikāsu

Adverb -ṣaṣṭhānnakālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria