Declension table of ?ṣaṣṭhānnakālika

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭhānnakālikam ṣaṣṭhānnakālike ṣaṣṭhānnakālikāni
Vocativeṣaṣṭhānnakālika ṣaṣṭhānnakālike ṣaṣṭhānnakālikāni
Accusativeṣaṣṭhānnakālikam ṣaṣṭhānnakālike ṣaṣṭhānnakālikāni
Instrumentalṣaṣṭhānnakālikena ṣaṣṭhānnakālikābhyām ṣaṣṭhānnakālikaiḥ
Dativeṣaṣṭhānnakālikāya ṣaṣṭhānnakālikābhyām ṣaṣṭhānnakālikebhyaḥ
Ablativeṣaṣṭhānnakālikāt ṣaṣṭhānnakālikābhyām ṣaṣṭhānnakālikebhyaḥ
Genitiveṣaṣṭhānnakālikasya ṣaṣṭhānnakālikayoḥ ṣaṣṭhānnakālikānām
Locativeṣaṣṭhānnakālike ṣaṣṭhānnakālikayoḥ ṣaṣṭhānnakālikeṣu

Compound ṣaṣṭhānnakālika -

Adverb -ṣaṣṭhānnakālikam -ṣaṣṭhānnakālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria