Declension table of ?ṣaṣṭhānnakālatā

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭhānnakālatā ṣaṣṭhānnakālate ṣaṣṭhānnakālatāḥ
Vocativeṣaṣṭhānnakālate ṣaṣṭhānnakālate ṣaṣṭhānnakālatāḥ
Accusativeṣaṣṭhānnakālatām ṣaṣṭhānnakālate ṣaṣṭhānnakālatāḥ
Instrumentalṣaṣṭhānnakālatayā ṣaṣṭhānnakālatābhyām ṣaṣṭhānnakālatābhiḥ
Dativeṣaṣṭhānnakālatāyai ṣaṣṭhānnakālatābhyām ṣaṣṭhānnakālatābhyaḥ
Ablativeṣaṣṭhānnakālatāyāḥ ṣaṣṭhānnakālatābhyām ṣaṣṭhānnakālatābhyaḥ
Genitiveṣaṣṭhānnakālatāyāḥ ṣaṣṭhānnakālatayoḥ ṣaṣṭhānnakālatānām
Locativeṣaṣṭhānnakālatāyām ṣaṣṭhānnakālatayoḥ ṣaṣṭhānnakālatāsu

Adverb -ṣaṣṭhānnakālatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria