Declension table of ?ṣaṣṭhānnakālaka

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭhānnakālakam ṣaṣṭhānnakālake ṣaṣṭhānnakālakāni
Vocativeṣaṣṭhānnakālaka ṣaṣṭhānnakālake ṣaṣṭhānnakālakāni
Accusativeṣaṣṭhānnakālakam ṣaṣṭhānnakālake ṣaṣṭhānnakālakāni
Instrumentalṣaṣṭhānnakālakena ṣaṣṭhānnakālakābhyām ṣaṣṭhānnakālakaiḥ
Dativeṣaṣṭhānnakālakāya ṣaṣṭhānnakālakābhyām ṣaṣṭhānnakālakebhyaḥ
Ablativeṣaṣṭhānnakālakāt ṣaṣṭhānnakālakābhyām ṣaṣṭhānnakālakebhyaḥ
Genitiveṣaṣṭhānnakālakasya ṣaṣṭhānnakālakayoḥ ṣaṣṭhānnakālakānām
Locativeṣaṣṭhānnakālake ṣaṣṭhānnakālakayoḥ ṣaṣṭhānnakālakeṣu

Compound ṣaṣṭhānnakālaka -

Adverb -ṣaṣṭhānnakālakam -ṣaṣṭhānnakālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria