Declension table of ?ṣaṣṭhānnakālā

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭhānnakālā ṣaṣṭhānnakāle ṣaṣṭhānnakālāḥ
Vocativeṣaṣṭhānnakāle ṣaṣṭhānnakāle ṣaṣṭhānnakālāḥ
Accusativeṣaṣṭhānnakālām ṣaṣṭhānnakāle ṣaṣṭhānnakālāḥ
Instrumentalṣaṣṭhānnakālayā ṣaṣṭhānnakālābhyām ṣaṣṭhānnakālābhiḥ
Dativeṣaṣṭhānnakālāyai ṣaṣṭhānnakālābhyām ṣaṣṭhānnakālābhyaḥ
Ablativeṣaṣṭhānnakālāyāḥ ṣaṣṭhānnakālābhyām ṣaṣṭhānnakālābhyaḥ
Genitiveṣaṣṭhānnakālāyāḥ ṣaṣṭhānnakālayoḥ ṣaṣṭhānnakālānām
Locativeṣaṣṭhānnakālāyām ṣaṣṭhānnakālayoḥ ṣaṣṭhānnakālāsu

Adverb -ṣaṣṭhānnakālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria