Declension table of ?ṣaṣṭhānnakāla

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭhānnakālam ṣaṣṭhānnakāle ṣaṣṭhānnakālāni
Vocativeṣaṣṭhānnakāla ṣaṣṭhānnakāle ṣaṣṭhānnakālāni
Accusativeṣaṣṭhānnakālam ṣaṣṭhānnakāle ṣaṣṭhānnakālāni
Instrumentalṣaṣṭhānnakālena ṣaṣṭhānnakālābhyām ṣaṣṭhānnakālaiḥ
Dativeṣaṣṭhānnakālāya ṣaṣṭhānnakālābhyām ṣaṣṭhānnakālebhyaḥ
Ablativeṣaṣṭhānnakālāt ṣaṣṭhānnakālābhyām ṣaṣṭhānnakālebhyaḥ
Genitiveṣaṣṭhānnakālasya ṣaṣṭhānnakālayoḥ ṣaṣṭhānnakālānām
Locativeṣaṣṭhānnakāle ṣaṣṭhānnakālayoḥ ṣaṣṭhānnakāleṣu

Compound ṣaṣṭhānnakāla -

Adverb -ṣaṣṭhānnakālam -ṣaṣṭhānnakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria