Declension table of ?ṣaṣṭhānna

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭhānnam ṣaṣṭhānne ṣaṣṭhānnāni
Vocativeṣaṣṭhānna ṣaṣṭhānne ṣaṣṭhānnāni
Accusativeṣaṣṭhānnam ṣaṣṭhānne ṣaṣṭhānnāni
Instrumentalṣaṣṭhānnena ṣaṣṭhānnābhyām ṣaṣṭhānnaiḥ
Dativeṣaṣṭhānnāya ṣaṣṭhānnābhyām ṣaṣṭhānnebhyaḥ
Ablativeṣaṣṭhānnāt ṣaṣṭhānnābhyām ṣaṣṭhānnebhyaḥ
Genitiveṣaṣṭhānnasya ṣaṣṭhānnayoḥ ṣaṣṭhānnānām
Locativeṣaṣṭhānne ṣaṣṭhānnayoḥ ṣaṣṭhānneṣu

Compound ṣaṣṭhānna -

Adverb -ṣaṣṭhānnam -ṣaṣṭhānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria