Declension table of ?ṣaṣṭhāhnikā

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭhāhnikā ṣaṣṭhāhnike ṣaṣṭhāhnikāḥ
Vocativeṣaṣṭhāhnike ṣaṣṭhāhnike ṣaṣṭhāhnikāḥ
Accusativeṣaṣṭhāhnikām ṣaṣṭhāhnike ṣaṣṭhāhnikāḥ
Instrumentalṣaṣṭhāhnikayā ṣaṣṭhāhnikābhyām ṣaṣṭhāhnikābhiḥ
Dativeṣaṣṭhāhnikāyai ṣaṣṭhāhnikābhyām ṣaṣṭhāhnikābhyaḥ
Ablativeṣaṣṭhāhnikāyāḥ ṣaṣṭhāhnikābhyām ṣaṣṭhāhnikābhyaḥ
Genitiveṣaṣṭhāhnikāyāḥ ṣaṣṭhāhnikayoḥ ṣaṣṭhāhnikānām
Locativeṣaṣṭhāhnikāyām ṣaṣṭhāhnikayoḥ ṣaṣṭhāhnikāsu

Adverb -ṣaṣṭhāhnikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria