Declension table of ?ṣaṣṭhāhnika

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭhāhnikam ṣaṣṭhāhnike ṣaṣṭhāhnikāni
Vocativeṣaṣṭhāhnika ṣaṣṭhāhnike ṣaṣṭhāhnikāni
Accusativeṣaṣṭhāhnikam ṣaṣṭhāhnike ṣaṣṭhāhnikāni
Instrumentalṣaṣṭhāhnikena ṣaṣṭhāhnikābhyām ṣaṣṭhāhnikaiḥ
Dativeṣaṣṭhāhnikāya ṣaṣṭhāhnikābhyām ṣaṣṭhāhnikebhyaḥ
Ablativeṣaṣṭhāhnikāt ṣaṣṭhāhnikābhyām ṣaṣṭhāhnikebhyaḥ
Genitiveṣaṣṭhāhnikasya ṣaṣṭhāhnikayoḥ ṣaṣṭhāhnikānām
Locativeṣaṣṭhāhnike ṣaṣṭhāhnikayoḥ ṣaṣṭhāhnikeṣu

Compound ṣaṣṭhāhnika -

Adverb -ṣaṣṭhāhnikam -ṣaṣṭhāhnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria