Declension table of ?ṣaṣṭhāhnika

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭhāhnikaḥ ṣaṣṭhāhnikau ṣaṣṭhāhnikāḥ
Vocativeṣaṣṭhāhnika ṣaṣṭhāhnikau ṣaṣṭhāhnikāḥ
Accusativeṣaṣṭhāhnikam ṣaṣṭhāhnikau ṣaṣṭhāhnikān
Instrumentalṣaṣṭhāhnikena ṣaṣṭhāhnikābhyām ṣaṣṭhāhnikaiḥ ṣaṣṭhāhnikebhiḥ
Dativeṣaṣṭhāhnikāya ṣaṣṭhāhnikābhyām ṣaṣṭhāhnikebhyaḥ
Ablativeṣaṣṭhāhnikāt ṣaṣṭhāhnikābhyām ṣaṣṭhāhnikebhyaḥ
Genitiveṣaṣṭhāhnikasya ṣaṣṭhāhnikayoḥ ṣaṣṭhāhnikānām
Locativeṣaṣṭhāhnike ṣaṣṭhāhnikayoḥ ṣaṣṭhāhnikeṣu

Compound ṣaṣṭhāhnika -

Adverb -ṣaṣṭhāhnikam -ṣaṣṭhāhnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria