Declension table of ?ṣaṣṭhādi

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭhādiḥ ṣaṣṭhādī ṣaṣṭhādayaḥ
Vocativeṣaṣṭhāde ṣaṣṭhādī ṣaṣṭhādayaḥ
Accusativeṣaṣṭhādim ṣaṣṭhādī ṣaṣṭhādīn
Instrumentalṣaṣṭhādinā ṣaṣṭhādibhyām ṣaṣṭhādibhiḥ
Dativeṣaṣṭhādaye ṣaṣṭhādibhyām ṣaṣṭhādibhyaḥ
Ablativeṣaṣṭhādeḥ ṣaṣṭhādibhyām ṣaṣṭhādibhyaḥ
Genitiveṣaṣṭhādeḥ ṣaṣṭhādyoḥ ṣaṣṭhādīnām
Locativeṣaṣṭhādau ṣaṣṭhādyoḥ ṣaṣṭhādiṣu

Compound ṣaṣṭhādi -

Adverb -ṣaṣṭhādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria