Declension table of ?ṣaṣṭhāṃśavṛtti

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭhāṃśavṛttiḥ ṣaṣṭhāṃśavṛttī ṣaṣṭhāṃśavṛttayaḥ
Vocativeṣaṣṭhāṃśavṛtte ṣaṣṭhāṃśavṛttī ṣaṣṭhāṃśavṛttayaḥ
Accusativeṣaṣṭhāṃśavṛttim ṣaṣṭhāṃśavṛttī ṣaṣṭhāṃśavṛttīn
Instrumentalṣaṣṭhāṃśavṛttinā ṣaṣṭhāṃśavṛttibhyām ṣaṣṭhāṃśavṛttibhiḥ
Dativeṣaṣṭhāṃśavṛttaye ṣaṣṭhāṃśavṛttibhyām ṣaṣṭhāṃśavṛttibhyaḥ
Ablativeṣaṣṭhāṃśavṛtteḥ ṣaṣṭhāṃśavṛttibhyām ṣaṣṭhāṃśavṛttibhyaḥ
Genitiveṣaṣṭhāṃśavṛtteḥ ṣaṣṭhāṃśavṛttyoḥ ṣaṣṭhāṃśavṛttīnām
Locativeṣaṣṭhāṃśavṛttau ṣaṣṭhāṃśavṛttyoḥ ṣaṣṭhāṃśavṛttiṣu

Compound ṣaṣṭhāṃśavṛtti -

Adverb -ṣaṣṭhāṃśavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria