Declension table of ṣaṣṭhāṃśa

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭhāṃśaḥ ṣaṣṭhāṃśau ṣaṣṭhāṃśāḥ
Vocativeṣaṣṭhāṃśa ṣaṣṭhāṃśau ṣaṣṭhāṃśāḥ
Accusativeṣaṣṭhāṃśam ṣaṣṭhāṃśau ṣaṣṭhāṃśān
Instrumentalṣaṣṭhāṃśena ṣaṣṭhāṃśābhyām ṣaṣṭhāṃśaiḥ ṣaṣṭhāṃśebhiḥ
Dativeṣaṣṭhāṃśāya ṣaṣṭhāṃśābhyām ṣaṣṭhāṃśebhyaḥ
Ablativeṣaṣṭhāṃśāt ṣaṣṭhāṃśābhyām ṣaṣṭhāṃśebhyaḥ
Genitiveṣaṣṭhāṃśasya ṣaṣṭhāṃśayoḥ ṣaṣṭhāṃśānām
Locativeṣaṣṭhāṃśe ṣaṣṭhāṃśayoḥ ṣaṣṭhāṃśeṣu

Compound ṣaṣṭhāṃśa -

Adverb -ṣaṣṭhāṃśam -ṣaṣṭhāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria