Declension table of ṣaṣṭa

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭam ṣaṣṭe ṣaṣṭāni
Vocativeṣaṣṭa ṣaṣṭe ṣaṣṭāni
Accusativeṣaṣṭam ṣaṣṭe ṣaṣṭāni
Instrumentalṣaṣṭena ṣaṣṭābhyām ṣaṣṭaiḥ
Dativeṣaṣṭāya ṣaṣṭābhyām ṣaṣṭebhyaḥ
Ablativeṣaṣṭāt ṣaṣṭābhyām ṣaṣṭebhyaḥ
Genitiveṣaṣṭasya ṣaṣṭayoḥ ṣaṣṭānām
Locativeṣaṣṭe ṣaṣṭayoḥ ṣaṣṭeṣu

Compound ṣaṣṭa -

Adverb -ṣaṣṭam -ṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria